B 116-7 Akulāgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/7
Title: Akulāgamatantra
Dimensions: 19 x 7.5 cm x 81 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/496
Remarks:
Reel No. B 116-7 Inventory No. 2082
Title Akulāgamatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 19.0 x 7.2 cm
Folios 81
Lines per Folio 5
Foliation figures in the middle right-hand margin of the verso
Scribe Śivarāma
Place of Deposit NAK
Accession No. 1/496
Manuscript Features
Excerpts
Beginning
❖ śrībrahmaṇe namaḥ ||
ajñāgnānatrimirāndhasya (!) jñānāñjana śalāka(2)yā ||
cakṣūr unmīlitaṃ yena tasmai śrīgurave namaḥ || 1 ||
yas tu ā(3)dau tvayā nātha muniśiṣyai[r] | anekadhā ||
anekaśāstram āyādau (!) kathitā (4) parameśvarā (!) || 2 ||
praśanno deva deveśa bhavaduḥkhavināśana ||
anekāstraśrava(5)ṇād (!) asmākaṃ bhrāmitaṃ (!) manaḥ || 3 || (fol. 1v1–5)
End
sa dhanyaḥ puruṣo yoge yasya buddhir varānane |
bhavanāśaḥ sa (4) vijñeyo, mārutasya kule gatiḥ || 227 ||
āsanādikramenaiva (!) prāṇāyāmaṃ sa(5)m abhyaset ||
abhyāsāc ca svayaṃ prāṇo gacchate vyomamaṇḍalaṃ || 228 ||
ayaṃ yoga(1)ḥ sarvvaśāstre vijñātavyo varānane |
guruprasādāt (!) jñātavyaṃ, rahasyaṃ hy akulāga(2)me || 229 || (fol. 80v3–5&81r1–2)
Colophon
iti śrī akulāgame mahātantre yogasārasamuccaye ī(3)śvarapārvatīsamvāde caturāśramādikathanaṃ nāma navamaḥ paṭalaḥ || 9 ||
(4) ❖ śubhaṃ bhavatu kalyāṇa⟨ṃ⟩m ārogyaṃ puṣṭibarddhanam |
mama rogavināśāya akulā(5)ya namo stu te || ||
yādṛśaṃ likhitaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śu(1)ddhaṃ aśuddhaṃ vā, śodhanīyaṃ mahad budhaiḥ ||
śrī3bhavānīśaṃkarayor prītir a(2)stu || rājanihmakulodbhava brahmaputra śivarāmeṇa likhitaṃ || || śubhaṃ || (fol. 81r2–5&v1–2)
Microfilm Details
Reel No. B 116/7
Date of Filming 07-10-1971
Exposures 85
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS/SG
Date 03-07-2006
Bibliography